||Sundarakanda ||

|| Sarga 21||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍ
atha ēkaviṁśassargaḥ

tasya tadvacanaṁ śrutvā sītā raudrasya rakṣasaḥ|
artā dīnasvarā dīnaṁ pratyuvāca śanairvacaḥ||1||

duḥkhārtā rudatī sītā vēpamānā tapasvinī|
cintayantī varārōhā patiṁ ēva pativrataḥ||2||

tr̥ṇamantaraḥ kr̥tvā pratyuvāca śucismitā|
nivartaya manō mattaḥ svajanē kriyatāṁ manaḥ||3||

namāṁ prārthayituṁ yuktaṁ susiddhamiva pāpakr̥t|
akāryaṁ na mayā kāryaṁ ēkapatnyā vigarhitam||4||

kulaṁ saṁprāptayā puṇyaṁ kulē mahati jātayā|
ēvamuktvā tu vaidēhī rāvaṇaṁ taṁ yaśasvinī||5||

rākṣasaṁ pr̥ṣṭhataḥ kr̥tvā bhūyō vacanamabravīt|
nāha maupayikī bhāryā parabhāryā satī tava||6||

sādhu dharmamavēkṣasva sādhu sādhu vrataṁ cara|
yathā tava tathā'nyēṣāṁ dārā rakṣyā niśācara||7||

ātmānamupamāṁ kr̥tvā svēṣudārēṣu ramyatāṁ|
atuṣṭaṁ svēṣu dārēṣu capalaṁ calitēndriyaḥ||8||

nayanti nikr̥ti prajñaṁ paradārāḥ parābhavam|
ihā santō na vā santi satō vā nānuvartasē||9||

tathā hi viparītā buddhi rācāravarjitā|
vacō mithyā praṇītātmā pathya muktaṁ vicakṣaṇaiḥ||10||

rākṣasānāmabhāvāya tvaṁ vā na pratipadyasē|
akr̥tātmāna māsādya rājānamanayēratam||11||

samr̥ddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca|
tathēyaṁ tvāṁ samāsādya laṅkāratnaugha saṁkulā||12||

aparādhāttavaikasya na cirā dvinaśiṣyati|
svakr̥tairhanyamānasya rāvaṇā dīrghadarśinaḥ||13||

abhinandanti bhūtāni vināśē pāpakarmaṇaḥ|
ēvaṁ tvāṁ pāpakarmāṇaṁ vakṣyanti nikr̥tā janāḥ||14||

diṣṭyaitat vyasanaṁ prāptō raudra ityēva harṣitāḥ |
śakyā lōbhayituṁ nāham aiśvaryēṇa dhanēna vā||15||

ananyā rāghavēṇāhaṁ bhāskarēṇa prabhā yathā|
upadhāya bhujaṁ tasya lōkanāthasya satkr̥tam||16||

kathaṁ nāmōpadhāsyāmi bhujamanyasya kasyacit|
aha maupayikī bhāryā tasyaiva vasudhāpatēḥ||17||

vratasnātasya dhīrasya vidyēva viditātmanaḥ|
sādhu rāvaṇa rāmēṇa māṁ samānaya duḥkhitām||18||

vanē vāśitayā sārthaṁ karēṇvēva gajādhipam|
mitramaupayikaṁ kartuṁ rāmaḥ sthānaṁ parīpsatā||19||

vadhaṁ cānicchatā ghōraṁ tvayā'sau puruṣarṣabhaḥ|
viditaḥ sa hi dharmajñaḥ śaraṇāgatavatsalam||20||

tēna maitrī bhavatu tē yadi jīvitu micchasi|
prasādayasva tvaṁ cainaṁ śaraṇāgatavatsalam||21||

māṁ cāsmai prayatō bhūtvā niryātayitumarhasi|
ēvaṁ hi tē bhavētsvasti saṁpradāya raghūttamē||22||

anyathā tvaṁ hi kurvāṇō vadhaṁ prāpsyasi rāvaṇa|
varjayēt vajra mutsr̥ṣṭaṁ varjayē dantakaściram||23||

tadvidhaṁ tu na saṁkruddhō lōkanāthaḥ sa rāghavaḥ|
rāmasya dhanuṣaśśabdaṁ śrōṣyasi tvaṁ mahāsvanam||24||

śatakratuvisr̥ṣṭasya nirghōṣamaśanēriva|
iha śīghraṁ suparvāṇō jvalitāsya ivōragāḥ||25||

iṣavō nipatiṣyanti rāmalakṣmaṇa lakṣaṇāḥ|
rakṣāṁsi parinighnantaḥ puryāmasyāṁ samantataḥ||26||

asaṁpātaṁ kariṣyanti patantaḥ kaṅkavāsasaḥ|
rākṣasēṁdra mahāsarpān sa rāmagaruḍō yathā||27||

uddhariṣyati vēgēna vainatēya ivōragān|
apanēṣvati māṁ bhartā tvattaḥ śīghramarindamaḥ||28||

asurēbhyaḥ śriyaṁ dīptāṁ viṣṇustribhiriva kramaiḥ|
janasthānē hatasthānē nihatē rakṣasāṁ balē||29||

aśaktēna tvayā rakṣaḥ kr̥ta mētadasādhu vai |
āśramaṁ tu tayōḥ śūnyaṁ praviśya narasiṁhayōḥ||30||

gōcaraṁ gatayōrbhrātrōḥ apanītā tvayā'dhamā|
nahi grandhamupāghrāya rāmalakṣmaṇayōstvayā||31||

śakyaṁ saṁdarśanē sthātum śunā śārdūlayōriva|
tasya tē vigrahē tābhyāṁ yuga grahaṇa masthiram||32||

vr̥trasyēvēndrabāhūbhyāṁ bāhōrēkasya nigrahaḥ|
kṣipraṁ tava sanāthō mē rāma ssaumitriṇā saha|
tōyamalpamivādityaḥ prāṇānādāsyatē śaraiḥ|33||

giriṁ kubērasya gatō'padhāya vā
sabhāṁ gatō vā varuṇasya rājñaḥ |
asaṁśayaṁ dāśarathērnamōkṣyasē
mahādrumaḥ kālahatō'śanēriva||34||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ēkaviṁśassargaḥ||

||ōm tat sat||